Sanskrit Set-1
1. प्रत्यक्षविधेरपरं नाम किम् ?
A. निर्बाधविधिः B. वार्तालापविधिः C. संयुक्तविधिः D. पाठ्ययपुस्तक
2. शुद्ध उच्चारणेन सह समुचितक्रमेण उच्चारितैः समुचितशब्देः भाषणं कथ्यते-
A. भाषणस्य प्रक्रिया । B. भाषणे व्याकरणस्य प्रयोगः C. भाषा अवबोधः । D. भाषायां चिन्तनम्
3. भाषाधिगमपक्षे भाषायाः प्रयोगो महत्वपूर्णोऽस्ति सिद्धान्तोऽयं भाषाशिक्षण-अधिगमस्य केन विधिना सम्बद्धोऽस्ति?
A. व्याकरण- – अनुवादविधिना B. प्रत्यक्षविधिना C. संवादविधिना D. संपूर्णभौतिकप्रतिक्रिया (Total Physical Response) विधिना
4. भाषाशिक्षण-अधिगम सन्दर्भे निम्नलिखितेषु किं सामग्री न मन्यते ?
A. पाठ्य पुस्तकम् B. समाचार पत्रम् C. कम्प्यूटर सॉफ्टवेयर
D. अध्यापकस्य भाषा
5. भाषायाः सन्दर्भे कतमं कथनं सत्यमस्ति ?
A. एषा व्यवस्थानां व्यवस्था अस्ति । B. एषा व्यवस्थिता अस्ति । C. एषा नियमानां अपवादानां च नियमोऽस्ति । D. एषा विचाराणां विचारोऽस्ति ।
6. अधस्तनेषु किं शब्दकोषं सम्प्रयुज्य न शिक्ष्यते?
A. उच्चारण- परिष्कारः B. शब्दावली परिष्कारः
C. वर्तनी परिष्कार D. हस्तलेखन परिष्कारः
7. यदा छात्राः प्रमोदार्थं पठन्ति, तर्हि ते अनुलग्नाः सन्ति
A. द्रुतपठनम् (Skimming ) एवं पठनम् B. द्रुतवीक्षणम् (Scanning) C. सघन पठनम् D. विस्तृत पठनम्
8. कोड-व्यत्ययम्(Code-switching) कोड- सम्मिलनं (Code-mixing) च प्रायशः कुत्र दृश्यते?
A. एकभाषिबालेषु B. द्विभाषिबालेषु C. पठनवैकल्यग्रस्तबालेषु D. कलनवैकल्यग्रस्तवालेषु
9. अधोलिखितेषु भाषायाः आधारभूता-संरचना किं अस्ति?
A. स्वनिम (Phoneme) B. रुपिम: (Morpheme)
C. लेखिनिम: (Grapheme) D. भाषाशास्त्रम् (Linguistics)
10. बहुविकल्पात्मकपरीक्षा, संवृत्त परीक्षा (Cloze test), युग्म-मेलनम् इत्यादयः प्रश्नप्रकाराः कथंविध परीक्षायां प्राप्यते?
A. वस्तुनिष्ठपरीक्षा B. पत्रलेखनम् C. मौखिक परीक्षा
D. निबन्धलेखनम
11. यदि त्वं शब्दस्य पर्यायपदं विलोमपदं च अन्वेष्टुं इच्छसि तर्हि किम् अपेक्ष्यते?
A. शब्दकोश: (Dictionary) B. गद्य पद्यसंकलनम् (Anthology ) C. पर्यायवाचीकोश: ( Thesaurus)
D. उच्चारण मार्गदर्शिका (Pronunciation guide)
12. शब्दवर्ग (crossword) इति भाषाक्रीडा छात्रेभ्यः किं परिष्कर्तुम् साहायं भवति?
A. पठनम् B. शब्दावली C. लेखनम् D. सम्भाषणम्
13. यदा छात्रः स्व-भावान् संवेगान् विचारान् च प्रकटयितुम् भाषा-व्यवहारं करोति, तदा भाषायाः…… कार्यं सम्पद्यते
A. सूचनात्मकम् (Informative) B. दिशा- अभिविन्यासात्मकम् (Directional) C. अभिव्यक्तात्मकम् ( Expressive) D. विकासात्मकम् (Evolutionary)
14. जगबीरमहोदयः द्वितीयकक्षायां श्रुतलेखनं सम्प्रयोज्य स्वछात्राणां सामर्थ्यं वर्धयति
A. लेखनपूर्वक श्रवणस्य B. श्रवणपूर्वक लेखनस्य
C. पठनपूर्वक लेखनस्य D. श्रवणपूर्वकपठनस्य
15. पठनसम्बद्धशिक्षणवैक्ल्यं किं कथ्यते?
A. डिस्ग्राफिया (Dysgraphia) B. डिस्लेक्शिया (Dyslexia) C. डिस्कैलकुलिया (Dyscalculia)
D. डिस्प्रेक्शिया (Dyspraxia)
16. अर्थज्ञानद्वारा सम्प्रेषणक्षमता विकासः’ इत्यनेन अभिप्रायः अस्तिः
(a) व्यारकरणात्मकी संरचना
(b) शङ्का निवारणार्थ शिक्षकैः सह वार्ता पाठ्यक्रमस्य च स्पष्टीकरणम्
(c) शब्दार्थान् प्रयोगान् च ज्ञातुं शब्दकोशस्य उपयोग:
(d) अपबोधनार्थ सूचनायाः आदान प्रदानञ्च, स्पष्टीकरणं पुनर्रचना च
17. समुचितः भाषाकौशल – क्रमः मन्यते-
(a) श्रवणं पठनं भाषणं लेखनम (b) भाषण श्रवणं पठनं लेखनम्
(c) श्रवणं भाषाण लेखन पठनं च (d) श्रवणं भाषणं पठनं लेखनञ्च
18. समुचिंत भाषाधिगमनं तदैव भवति भवति यदा-
(a) जीवन-लक्ष्य मूल्यानि प्राप्तुं भाषा व्यावहारिकी भवति
(b) भाषाधिकमनं कक्ष्या-नियन्त्रित परिवेश कार्यते
(c) लक्ष्यभाषायाः ध्वन्यात्मकता स्वरूपं च मातृभाषानुगुणं भवतः
(d) महाविद्यालयं प्रवेष्टुं संशोधितया भाषया साहाय्यं प्राप्यते
19.केचन छात्राः सूचि-लिखित उत्तरेभ्यः शीर्षकसहितं समुचितम् उत्तरम् अन्वेष्टुं निर्दिष्टाः ।
पूर्वम् एवं ते सामग्रयाः स्वरूपविषये किञ्चित् प्रष्टुम् इच्छान्ति इदं किम् छात्राः
(a) सूचनान्तरालं पूरयन्तः सन्ति
(b) सक्रियरूपेण सामग्रयाः सन्दर्भे पूर्वानुमानप्रक्रियायां संलग्नाः
(c) तध्यानां निरीक्षणे संलग्नाः
(d) प्रश्नोत्तरसन्दर्भे ऊहां कुर्वन्ति
20. छात्राः सहर्षं वक्तुम् इच्छन्ति ‘गतिविधिः अधिकः उद्देश्यपूर्णः भवेत्’ इत्यर्थ किं समीचीनम् ?
(a) कार्य-समाप्त्यर्थम् अभिप्रेरण (b) शब्दकोशं द्रष्टुं प्रेरणम्
(c) समुचित उच्चारणार्थ निर्देशनम्
(d) लेखन-पठन-सम्बद्-कार्यार्थ निर्देशनम्
21. मानवस्य विचाराणां प्रभावि सम्प्रेषणस्य (लिखितमौखिक रूपेण) च मध्ये परस्परं सम्बन्धस्य आधारभूतम अथवा प्रमुख तत्व किंम् ?
(a) व्याकरणात्मक संरचना (b) उच्चारणम्
(c) बृहद्-अशरीकरणं लेखन चिह्नाकडानं च (d) स्वरीकरणं बलाघातः च
22.. अध्यापकः / अध्यापिका उदाहरणैः सह व्याकरणात्मकसंरचनां पाठयितुं दृश्य-श्रव्य उपकरणानां प्रयोगं करोति । छात्राः प्रभावि-सम्प्रेषणार्थ, लेखनेन भाषणेन वा एतेषां पाठित तत्वानां सम्यक् उपयोगं कुर्वन्ति एषा प्रक्रिया अस्ति
(a) रचनात्मकी (b) पुनरात्मकी (c) आगमनात्मकी
(d) निगमनात्मकी
23. छात्राणां लिखितकार्यसम्बद्-त्रुटि संशोधनार्थ प्रभाविप्रक्रिया अस्त् (a) सङ्केतद्वारा त्रुटि-निदर्शनं छात्रेभ्यः च संशोधनार्थम् प्रभाविप्रक्रिया अस्ति
(b) समीचीनानि उत्तराणि प्राप्तुं पुनः नुनः लेखनम्
(c) कृष्णफलके उपयुक्त उत्तरलेखनम्
(d) अशुद्दीनां पुनः पुनः अवलोकनम्
24. छात्राः प्रायः सर्वत्र एव प्रथमभाषाम् अथवा तृतीयभाषाम् अवगन्तुं वक्तुं च काठिन्यम् अनुभवन्ति । छात्राणां साहाय्ययार्थ कः समीचीनः उपायः ?
(a) प्रथमभाषा-सम्बद्-अन्यभाषायाः शिक्षणम्
(b) भाषा-मूल-वक्तृभिः पाठनम्
(c) द्वितीय तृतीय भाषा – कालांशानां वृद्धिः
(d) भाषा प्रयोग द्वारा अधिकाधिकः अभ्यासः
25. वाचनप्रक्रियायां नूतन अपरिचित शब्दस्य अर्थ ज्ञातुं प्रथम किं कर्तव्यम् ?
(a) सम्पूर्णसन्दर्भ परिशील्य स्वयमेव अर्थ ज्ञातुं प्रयासः
(b) सरलापाठ्यवस्तु चयनम्
(c) सद्यः एव शब्दकोशपरिशपरिशीलनम्
(d) अध्यापकः सहपाठी वा प्रष्टव्यः
26.. उच्चस्तरीय पठन-अवबोधन- सन्दर्भे कानि सत्त्वानि प्रमुखानि ?
(a) छात्राभाषया पुनर्लेखनं, रिक्तस्थानपूर्तिः पाठ्यवस्तु सम्बद्ध विभिन्नार्याः
(b) छात्रभाषया पुनर्लेखन, पूर्णवाक्यैः पाठ्यवस्तुसम्बद्-भावस्पष्टीकरणं, प्रमुखशब्दानां च विभिन्नेषु सन्दर्भेषु प्रयोगः
(c) बिन्दुलेखनं, पाठ्यवस्तु सम्बद्र प्रमुखशब्द चयनम्, पाठ्ययवस्तुनिहिताः, विभिन्नार्याः
(d) पाठ्यवस्तु सम्बद्ध प्रमुखशब्दानां छात्रभाष्या पुनर्लेखनम
27. लिखितानुच्छेदस्य आकलनार्थ प्रथमं सोपानम् अस्त
(a) शब्दसमृद्धिः (b) व्याकरणम् (c) शब्दसीमा
(d) शब्दसीमा
28.. सन्दर्भवैविध्य गतिविधिप्रयोग-प्रतिपुष्टि इत्यादीन दृष्ट्या किम् अनुदेशनं छात्रेभ्यः अधिकान् अवसरान प्रददाति ?
(a) प्रत्यक्षम् (b) दूरस्थम्
(c) अभिक्रमितम् (d) सङ्गणक-सम्बम्
29. सा द्वि-भाषि-कक्ष्या लाभकारिणी भवति यत्र छात्रा स्वमूलभाष्या लक्ष्यभाषया च परस्परं वातालापं कुर्वन्ति । कारणम् अस्ति
(a) प्रत्येकं भाषायां भिन्न-भिन्न गतिविधयः विद्यन्ते
(b) छात्राः स्वभाषया वक्तुम् एव प्रेरिताः भविष्यन्ति, अतः सौविध्यम
(c) भाषाद्वयं वक्तुं छात्राः अभिप्रेरिताः भवन्ति
(d) पृथक् प्रायोजनार्थ सारल्यं भवति अवसराः च प्राप्यन्ते
30. कोऽपि छात्रः / कापि छात्रा अधिगतज्ञानं प्रयोक्तुम् असमर्थः / असमर्था यथा, अनुवादप्रक्रियार्थम् उपयुक्त शब्दचयन- सन्दर्भे किं समाधानम् ?
(a) अधिक अवधि – दानम्
(b) अभिप्रेरणार्थ सर्वदा सरल अभ्यास-कार्यम्
(c) उच्चस्तरीयैः छात्रैः सह मेलनम्
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें